Hare Rama Hare Krishna

108 Names of Vishnu PDF

108 names of Vishnu Bhagwan / विष्णु भगवान के 108 नाम || || श्रीगणेशाय नमः || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ विष्णवे नमः ॐ लक्ष्मीपतये नमः ॐ वासुदेवाय नमः ॐ सनातनाय नमः ॐ नारायणाय नमः ॐ […]

108 names of Sai Baba in Hindi

|| हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ || श्रीगणेशाय नमः || ॐ साईंनाथाय नमः ॐ श्रीसाईंनाथाय नमः ॐ साईंरामाय नमः ॐ गुरवे नमः ॐ भक्तवाञ्छितप्रदाय नमः ॐ अनन्तकोटिब्रह्माण्डनायकाय नमः ॐ आनंददाय नमः ॐ सर्वमंगलदाय नमः ॐ सर्वसंकटहराय नमः ॐ युगावताराय […]

108 Names of Durga PDF

108 Names of Durga Maa / माँ दुर्गा के 108 नाम || || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ || श्रीगणेशाय नमः || या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता  नमस्तस्यै नमस्तस्ये नमस्तस्ये नमो नमः || ॐ सती नमो नमः […]

108 Names of Shiva PDF

108 Names of Shiva / शिव के 108 नाम || || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ || श्रीगणेशाय नमः || 1. ओं महादेवाय नमो नमः 2. ओं शिवाय नमो नमः 3. ओं नीलकण्ठाय नमो नमः 4. ओं शंकराय नमो […]

Subramanya Karavalamba Stotram

Subramanya Karavalamba Stotram / सुब्रमण्यम करावलम्बा स्तोत्रम् || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ || सुब्रह्मण्य करावलम्ब स्तोत्रम् || || श्रीगणेशाय नमः || भुजङ्गेशयानं सुराधीशवन्द्यं गिरीशं गिरीशस्य सुपुत्रमाद्यम्।शरीरं कलत्रं सदा देवतायाः शिवं शङ्करं शङ्करं सुब्रह्म्यम्॥१॥ नमामि प्रपद्ये सदा भक्तवत्सलं सुब्रह्मण्यमीशं […]

What Does Shivoham Mean ?

Since many days I am searching for a job for the post of content writer. But while searching I got a question- 1. Why am I searching for the job of a content writer? 2. Can I really write any content? 3. I am still a fresher? 4. I don’t even know how to write […]

Shivoham Mantra

Shivoham Mantra / शिवोऽहम् || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ ||शिवोऽहम् ,शिवोऽहम् ,शिवोऽहम् शिवोऽहम् || मनोबुद्धयहंकारचित्तानि नाहम् न च श्रोत्र जिह्वे न च घ्राण नेत्रे, न च व्योम भूमिर्न तेजॊ न वायु: चिदानन्द रूप: शिवोऽहम् शिवोऽहम् ॥1॥ ||शिवोऽहम् ,शिवोऽहम् ,शिवोऽहम् शिवोऽहम् ||   न च प्राण संज्ञो न वै पञ्चवायु: न वा सप्तधातुर्न वा पञ्चकोश:, न वाक्पाणिपादौ  न चोपस्थपायू चिदानन्द रूप:शिवोऽहम् शिवोऽहम् ॥2॥ ||शिवोऽहम् ,शिवोऽहम् ,शिवोऽहम् शिवोऽहम् ||   न मे द्वेष रागौ न मे लोभ मोहौ मदो नैव मे नैव मात्सर्य भाव:, न धर्मो न चार्थो न कामो ना मोक्ष: चिदानन्द रूप: शिवोऽहम् शिवोऽहम् ॥3॥ ||शिवोऽहम् ,शिवोऽहम् ,शिवोऽहम् शिवोऽहम् || न पुण्यं न पापं न सौख्यं न दु:खम् न मन्त्रो न तीर्थं न वेदार् न यज्ञा:, अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्द रूप:शिवोऽहम् शिवोऽहम् ॥4॥ ||शिवोऽहम् ,शिवोऽहम् ,शिवोऽहम् शिवोऽहम् […]

Lord Vishnu 108 Names

|| Lord Vishnu 108 Names / भगवान विष्णु जी के 108 नाम || || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ Lord Vishnu 108 Names in Sanskrit – ॐ विष्णवे नमः ॐ लक्ष्मीपतये नमः ॐ वासुदेवाय नमः ॐ सनातनाय नमः ॐ […]

108 Names of Shani Dev

Shani Dev 108 Names / शनि देव जी के 108 नाम || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ Lord Shani Dev 108 names in Sanskrit: 1. ॐ शनैश्चराय नमः2. ॐ सूर्यपुत्राय नमः3. ॐ भास्करनन्दनाय नमः4. ॐ महाकायाय नमः5. ॐ कृष्णाङ्गाय नमः6. […]

Saubhagya Lakshmi Ravamma

|| सौभाग्यलक्ष्मी रावम्मा || || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ श्री राम रामेति रामेति, रमे रामे मनोरमे ।सहस्रनाम तत्तुल्यं, रामनाम वरानने ॥ श्री राम रामेति रामेति, रमे रामे मनोरमे ।सहस्रनाम तत्तुल्यं, रामनाम वरानने ॥ श्री राम रामेति रामेति, रमे […]

error: Content is protected !!