Hare Rama Hare Krishna

Shivoham Mantra

Shivoham Mantra / शिवोऽहम् || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ ||शिवोऽहम् ,शिवोऽहम् ,शिवोऽहम् शिवोऽहम् || मनोबुद्धयहंकारचित्तानि नाहम् न च श्रोत्र जिह्वे न च घ्राण नेत्रे, न च व्योम भूमिर्न तेजॊ न वायु: चिदानन्द रूप: शिवोऽहम् शिवोऽहम् ॥1॥ ||शिवोऽहम् ,शिवोऽहम् ,शिवोऽहम् शिवोऽहम् ||   न च प्राण संज्ञो न वै पञ्चवायु: न वा सप्तधातुर्न वा पञ्चकोश:, न वाक्पाणिपादौ  न चोपस्थपायू चिदानन्द रूप:शिवोऽहम् शिवोऽहम् ॥2॥ ||शिवोऽहम् ,शिवोऽहम् ,शिवोऽहम् शिवोऽहम् ||   न मे द्वेष रागौ न मे लोभ मोहौ मदो नैव मे नैव मात्सर्य भाव:, न धर्मो न चार्थो न कामो ना मोक्ष: चिदानन्द रूप: शिवोऽहम् शिवोऽहम् ॥3॥ ||शिवोऽहम् ,शिवोऽहम् ,शिवोऽहम् शिवोऽहम् || न पुण्यं न पापं न सौख्यं न दु:खम् न मन्त्रो न तीर्थं न वेदार् न यज्ञा:, अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्द रूप:शिवोऽहम् शिवोऽहम् ॥4॥ ||शिवोऽहम् ,शिवोऽहम् […]

Lord Vishnu 108 Names

|| Lord Vishnu 108 Names / भगवान विष्णु जी के 108 नाम || || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ Lord Vishnu 108 Names in Sanskrit – ॐ विष्णवे नमः ॐ लक्ष्मीपतये नमः ॐ वासुदेवाय नमः ॐ सनातनाय नमः ॐ […]

108 Names of Shani Dev

Shani Dev 108 Names / शनि देव जी के 108 नाम || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ Lord Shani Dev 108 names in Sanskrit: 1. ॐ शनैश्चराय नमः2. ॐ सूर्यपुत्राय नमः3. ॐ भास्करनन्दनाय नमः4. ॐ महाकायाय नमः5. ॐ कृष्णाङ्गाय नमः6. […]

Saubhagya Lakshmi Ravamma

|| सौभाग्यलक्ष्मी रावम्मा || || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ श्री राम रामेति रामेति, रमे रामे मनोरमे ।सहस्रनाम तत्तुल्यं, रामनाम वरानने ॥ श्री राम रामेति रामेति, रमे रामे मनोरमे ।सहस्रनाम तत्तुल्यं, रामनाम वरानने ॥ श्री राम रामेति रामेति, रमे […]

Maha Lakshmi Ashta Stotram

Maha Lakshmi Ashta Stotram / श्रीलक्ष्मी अष्टाष्टशतनाम स्तोत्रम् Maha Lakshmi Ashta Stotram  || ॐ श्रीदेव्युवाच || देवदव महादेव त्रिकालज्ञ महेश्वर करुणाकर देवेश भक्तानुग्रहकारक। अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥ || ईश्वर उवाच || देवी साधु महाभागे महाभाग्य प्रदायकं । सर्वेश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥ सर्वदारिद्यू शमनं श्रवणाद्भक्ति मुक्तिदम् । राजवश्यकरं दिव्यं गुह्याद्रुह्यतरं परम् ॥ दुर्लभं सर्वदेवानां […]

Vishnu Sahasranamam PDF

Vishnu Sahasranamam / श्री विष्णुसहस्त्रनाम स्त्रोतम् || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ हरि ॐ विश्वं विष्णु र्वषट्‌कारो भूतभव्य भवत् प्रभुः भूतकृद् भूतभृद्भावो भूतात्मा भूतभावनः । पूतात्मा परमात्मा च मुक्तानां परमांगतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एवच ।   योगो योगविदां […]

Vindeshwari Aarti

Maa Vindeshwari Aarti / मां विन्ध्येश्वरी आरती || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ श्री राम रामेति रामेति, रमे रामे मनोरमे ।सहस्रनाम तत्तुल्यं, रामनाम वरानने ॥ श्री राम रामेति रामेति, रमे रामे मनोरमे ।सहस्रनाम तत्तुल्यं, रामनाम वरानने ॥ श्री राम […]

Lakshmi Chalisa Paath

Shri Lakshmi Chalisa / श्री लक्ष्मी चालीसा पाठ || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ || अथ श्री लक्ष्मी चालीसा || ॥ दोहा ॥ मातु लक्ष्मी करि कृपा, करो हृदय में वास। मनोकामना सिद्ध करि, पुरवहु मेरी आस ॥ ॥ […]

Maa Lakshmi Aarti

|| Maa Lakshmi Aarti / माँ लक्ष्मी जी की आरती || || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे || ॐ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ श्री राम रामेति रामेति, रमे रामे मनोरमे ।सहस्रनाम तत्तुल्यं, रामनाम वरानने ॥ श्री राम रामेति रामेति, रमे रामे मनोरमे ।सहस्रनाम तत्तुल्यं, रामनाम […]

error: Content is protected !!
Exit mobile version