Sri Lakshmi Ashtottara Shatanamavali In Sanskrit PDF Free Download 108 Names.

Hare Rama Hare Krishna
9 Min Read

The Sri Lakshmi Ashtottara Shatanamavali is a sacred hymn comprising 108 divine names of the Goddess Lakshmi, the bestower of wealth, prosperity, and harmony. Chanting or reciting these names during Navratri, especially on Fridays and Ashtami, brings immense spiritual and material benefits. It purifies the mind, creates positive vibrations in the home, and invokes the blessings of the Goddess for health, abundance, and protection from obstacles. During Navratri, when the energy of the Divine Mother is most powerful, reading this stotra deepens devotion, enhances inner peace, and attracts auspiciousness, making life more prosperous and spiritually fulfilling.

Lakshmi Ashtottara Shatanamavali

Lakshmi Ashtottara Shatanamavali.

ॐ श्रीदेव्युवाच

देवदव महादेव त्रिकालज्ञ महेश्वर
करुणाकर देवेश भक्तानुग्रहकारक।
अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥

ईश्वर उवाच

देवी साधु महाभागे महाभाग्य प्रदायकं ।
सर्वेश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥


सर्वदारिद्य शमनं श्रवणाद्भक्ति मुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्रुह्यतरं परम् ॥


दुर्लभं सर्वदेवानां चतुष्षष्टि कळास्पदम् ।
पद्मादीनां परन्तानां निधीनां नित्यदायकम् ॥


समस्त देव संसेव्यं अणिमाद्यष्टसिद्धिदम् ।
तव प्रीत्याद्यवक्ष्यामि समाहितमनाश्शृणु ।

अस्य श्रीलक्ष्म्यष्टोत्तर शतनाम स्तोत्र महा मंत्रस्य महा लक्ष्मीस्तु देवता,

क्लीं बीजं भुवनेश्वरी शक्तिः श्री महालक्ष्मी प्रसाद सिद्यर्थे जपे विनियोगः ।

करन्यासम् अंगन्यासम्

ॐ श्रां सां अंगुष्टाभ्यां नमः

ॐ श्रीं सीं तर्जनीभ्यां नमः

ॐ श्रृं सूं मध्यमाभ्यां नमः

ॐ मैं सैं अनामिकाभ्यां नमः

ॐ श्रौं सौं कनिष्ठाभ्यां नमः

ॐ श्रः सः करतलकरपृष्ठाभ्यां नमः

ॐ श्रां सां हृदयाय नमः

ॐ श्रीं सीं शिरसे नमः

ॐ श्रृं सूं शिखायै वषट्

ॐ श्रं सें कवचाय हुम्

ॐ श्रौं सौं नेत्रत्रयाय वौषट्

ॐ श्रः सः अस्त्राय फट्

ॐ भूर्भुवस्सुवरोमिति दिग्बंधः ।

अनंत गायत्रि: अनंतेशाय विद्महे महाभोगाय धीमहि तन्नो नंतः प्रचोदयात

इंद्र गायत्रि : देवराजाय विद्महे वज्रहस्ताय धीमहि तन्नो इंद्रः प्रचोदयात् ॥

निऋति गायत्रि: खड्गायुधाय विद्महे कोणस्थिताय धीमहि तन्त्रो निऋतिः प्रचोदया

वायु गायत्रि: ध्वजहस्ताय विद्महे पाणाधिपाय धीमहि तन्त्रोवायुः प्रचोदयात

ध्यानम्

वंदे पद्माकरां प्रसन्न वदनां सौभाग्यदां भाग्यदाम्
हस्ताभ्या मभयप्रदां मणिगणे र्नानाविधै भूषिताम,


भक्ताऽभीष्ट फलप्रदां हरिहरब्रह्मादिभि स्सेविताम
पार्श्वे पंकज शंख पद्म निधिभि युक्तां सदा शक्तिभिः।

सरसिजनयने सरोजहस्ते धवळतरांशुक गंधमाल्य शोभे

भगवतिहरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरी प्रसीदमह्यम्।


प्रकृतिं विकृतिं विद्यां सर्वभूतहित प्रदां
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ।

वाचां पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधां
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् ।


अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम्
नमामि कमलां कांतां कामाक्षीं क्रोधसंभवाम्।

अनुग्रह प्रदां बुद्धिं अनघां हरिवल्लभां
अशोक ममृतां दीप्तां लोकशोक विनाशिनीम्


नमामि धर्मनिलयां करुणां लोकमातरम्
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुंदरीम्
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम्


पद्ममालाधरां देवीं पद्मिनीं पद्मगंधिनीम्
पुण्यगंधां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् ।

नमामि चंद्रवदनां, चंद्रां चंद्रसहोदरीम्
चतुर्भुजां चंद्ररूपा मिंदिरा मिंदुशीतलाम्


आह्लादजननीं पुष्टीं शिवां शिवकरीं सतीं
विमलां विश्वजननीं पुष्टिं दारिद्यनाशिनीम्


प्रीतिपुष्करिणीं शांतां शुक्लमाल्यांबरां श्रियम्
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीं
वसुंधरा मुदारांगां हरिणीं हेममालिनीं

धनधान्य करीं सिद्धिं स्त्रैणस्सौम्यां शुभप्रदाम्
नृपवेश्मगतानंदां वरलक्ष्मीं वसुप्रदाम्


शुभां हिरण्यप्राकारां समुद्रतनयां जयाम
नमामि मंगळां देवीं विष्णुवक्षस्थल स्थिताम्


विष्णुपत्नीं प्रसन्नाक्षीं नारायण समाश्रिताम्
दारिद्यध्वंसिनीं देवीं सर्वोपद्रव वारिणीम् ।

नवदुर्गा महाकाळीं ब्रह्म विष्णु शिवात्मिकाम्,
त्रिकालज्ञान संचन्नां नमामि भुवनेश्वरीम् ।


लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीम्
दासीभूत समस्त देववनितां लोकैक दीपांकुराम्


श्रीमन्मंदकटाक्ष लब्ध विभवत् ब्रह्मेद्र गंगाधराम्
त्वां त्रैलोक्यकुटुंबिनीं सरसिजों वंद मुकुंदप्रियाम् ।

मातर्नमामि कमले कमलायताक्षिं श्रीविष्णु हृत्कमलवासिनि विश्वमातः
क्षीरोदजे कमलकोमलगर्भ गौरी लक्ष्मी प्रसीद सततं नमतां शरण्ये ।

फलश्रुतिः त्रिकालं यो जपेद्विद्वान् षण्मासं विजितेंद्रियः।

दारिद्यू ध्वंसनं कृत्वा सर्व माप्नोति यत्नतः देवी नाम सहस्रेषु पुण्यमष्टोत्तरं शतं ।

येनौश्रिय मवाप्नोति कोटिजन्म दरिद्रतः भृगुवारे शतं धीमान् पठेद्वत्सर मात्रकं ।

अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले।

दारिद्यू विमोचनं नाम स्तोत्र मंबापरं शतं ।

येन श्रिय मवाप्नोति कोटि जन्म दरिद्रतः ।

भुक्त्वातु विपुलान् भोगा नन्त्या स्सायुज्य माप्नुयात् प्रातःकाले पठेन्नित्यं सर्वदुःखोप शांतये।

पठंतु चिंतये देवीं सर्वाभरण भूषिताम् ।

How to read Sri Lakshmi Ashtottara Shatanamavali, follow these simple steps with devotion:

  1. Preparation – Take a bath, wear clean clothes, and sit in a peaceful place near the altar or puja space.
  2. Sitting Way – Light a ghee lamp and incense before Goddess Lakshmi’s image or idol. Offer flowers, kumkum, and rice.
  3. Sankalpa (intention) – Mentally pray for health, prosperity, and peace for yourself and your family.
  4. Chanting – Recite each of the 108 names slowly and with devotion. You can keep a mala (rosary) to count or follow the printed text.
  5. During Navratri, chant daily, preferably in the morning or evening, after lighting a lamp. Fridays and Ashtami days are especially powerful.

Lakshmi Ashtottara Shatanamavali

108 Names of Goddess Lakshmi Amma.

श्रीलक्ष्मी अष्टोत्तर शतनामावळि:

ॐ श्री प्रकृत्य नमः

ॐ श्री विकृत्यै नमः

ॐ श्री विद्यायै नमः

ॐ श्री सर्वभूतहितप्रदायै नमः

ॐ श्री श्रद्धाये नमः

ॐ श्री विभूत्यै नमः

ॐ श्री परमात्मिकायै नमः

ॐ श्री लोकशाकविनाशिन्य नमः

ॐ श्री प्रातिपुष्कारण्य नमः

ॐ श्री लोकमात्रे नमः

ॐ श्री पद्मप्रियायै नमः

ॐ श्री पद्महस्तायै नमः

ॐ श्री धर्मनिलयायै नमः

ॐ श्री शांतायै नमः

ॐ श्री करुणायै नमः

ॐ श्री शुक्लमाल्यांबरायै नमः

ॐ श्री श्रियै नमः

ॐ श्री भास्कर्ये नमः

ॐ श्री वरारोहायै नमः

ॐ श्री यशस्विन्यै नमः

ॐ श्री सुरभ्यै नमः

ॐ श्री पद्माक्ष्यै नमः

ॐ श्री पद्मसुंदर्यै नमः

ॐ श्री वाच्यै नमः

ॐ श्री पद्मोद्भवायै नमः

ॐ श्री पद्मालयायै नमः

ॐ श्री पद्ममुख्यै नमः

ॐ श्री पद्मायै नमः

ॐ श्री पद्मनाभप्रियायै नमः

ॐ श्री रमायै नमः

ॐ श्री पद्ममालाधरायै नमः

ॐ श्री देव्यै नमः

ॐ श्री पद्मिन्यै नमः

ॐ श्री बिल्वनिलयायै नमः

ॐ श्री शुच्यै नमः

ॐ श्री स्वाहायै नमः

ॐ श्री स्वधायै नमः

ॐ श्री सुधायै नमः

ॐ श्री धन्यायै नमः

ॐ श्री हिरण्मयै नमः

ॐ श्री लक्ष्म्यै नमः

ॐ श्री नित्यपुष्टायै नमः

ॐ श्री विभावर्ये नमः

ॐ श्री अदित्यै नमः

ॐ श्री दित्यै नमः

ॐ श्री दीप्तायै नमः

ॐ श्री वसुदायै नमः

ॐ श्री वसुधारिण्यै नमः

ॐ श्री कमलायै नमः

ॐ श्री कांतायै नमः

ॐ श्री कामाक्ष्यै नमः

ॐ श्री क्रोधसंभवायै नमः

ॐ श्री अनुग्रहप्रदायै नमः

ॐ श्री बुद्धये नमः

ॐ श्री अनघायै नमः

ॐ श्री हरिवल्लभायै नमः

ॐ श्री अशोकायै नमः

ॐ श्री अमृतायै नमः

ॐ श्री दीप्तायै नमः

ॐ श्री पद्मगंधिन्यै नमः

ॐ श्री पुण्यगंधायै नमः

ॐ श्री सुप्रसन्नायै नमः

ॐ श्री प्रसादाभिमुख्यै नमः

ॐ श्री प्रभायै नमः

ॐ श्री चंद्रवदनायै नमः

ॐ श्री चंद्रायै नमः

ॐ श्री चंद्रसहोदर्यै नमः

ॐ श्री चतुर्भजायै नमः

ॐ श्री चंद्ररूपायै नमः

ॐ श्री इंदिरायै नमः

ॐ श्री इंदु शीतलायै नमः

ॐ श्री आह्लादजनन्यै नमः

ॐ श्री पुष्ट्ये नमः

ॐ श्री शिवायै नमः

ॐ श्री शिवकर्ये नमः

ॐ श्री सत्यै नमः

ॐ श्री विमलायै नमः

ॐ श्री विश्वजनन्यै नमः

ॐ श्री तुष्ट्यै नमः

ॐ श्री दारिद्यनाशिन्यै नमः

ॐ श्री वसुंधरायै नमः

ॐ श्री उदारांगायै नमः

ॐ श्री हरिण्यै नमः

ॐ श्री हेममालिन्यै नमः

ॐ श्री धनधान्यकर्ये नमः

ॐ श्री सिद्धयै नमः

ॐ श्री स्त्रैणसौम्यायै नमः

ॐ श्री शुभप्रदायै नमः

ॐ श्री नृपवेश्मगतानंदायै नमः

ॐ श्री वरलक्ष्म्यै नमः

ॐ श्री वसुप्रदायै नमः

ॐ श्री शुभायै नमः

ॐ श्री हिरण्यप्राकारायै नमः

ॐ श्री समुद्रतनयायै नमः

ॐ श्री जयायै नमः

ॐ श्री मंगळादेव्यै नमः

ॐ श्री विष्णुवक्षस्थल स्थितायै नमः

ॐ श्री विष्णु पत्न्यै नमः

ॐ श्री प्रसन्नाक्ष्यै नमः

ॐ श्री नारायण समाश्रितायै नमः

ॐ श्री दारिद्यध्वंसिन्यै नमः

ॐ श्री देव्यै नमः

ॐ श्री सर्वोपद्रववारिण्यै नमः

ॐ श्री नवदुर्गायै नमः

ॐ श्री महाकाळ्यै नमः

ॐ श्री ब्रह्मविष्णु शिवात्मिकायै नमः


ॐ श्री त्रिकालज्ञान संपन्नायै नमः


ॐ श्री भुवनेश्वर्ये नमः

Follow us on Facebook

Sri Lakshmi Ashtottara Shatanamavali In Odia.

Sri Lakshmi Ashtottara Shatanamavali In Telugu.

Sri Lakshmi Ashtottara Shatanamavali In Tamil.

Sri Lakshmi Ashtottara Shatanamavali In Gujarati.

Sri Lakshmi Ashtottara Shatanamavali In Marathi.

Sri Lakshmi Ashtottara Shatanamavali In Kannada.

https://hareramaharekrishna.co.in/wp-content/uploads/2025/09/Sunderkand_Path.pdf

Sowbhagya Lakshmi Song Lyrics

51 Shakti 51 Shakti Peeth 51 Shakti Peeth List 108 names of lord ram in hindi arti hanuman ji ki mp3 download Ashtalakshmi stotram Ashtalakshmi stotram in sanskrit pdf Ashtalakshmi stotram pdf baglamukhi chalia lyrics baglamukhi chalisa bajrang baan lyrics in hindi bajrang baan mantra bajrang baan meaning in hindi bajrang baan pdf hindi bajrangbali aarti hanuman aarti in hindi pdf hanuman aarti lyrics in hindi pdf hanuman aarti pdf hanuman aarti pdf in hindi hanuman chalisa in telugu hanuman chalisa pdf hanuman ji ki aarti pdf​ lord ram 108 names lord ram names in hindi Rajarajeshwari Ashtakam Shakti Peeth. Shakti Peeth List shri ram 108 names Sri Rajarajeshwari Ashtakam Sri Rajarajeshwari Ashtakam in hindi Sri Rajarajeshwari Ashtakam in sanskrit Sri Rajarajeshwari Ashtakam lyrics sunderkand in hindi sunderkand path book online sunderkand path pdf sunderkand path read online sunderkand pdf download sunderkand pdf download english valmiki ramayana sundara kanda pdf बजरंग बाण 108 बार PDF बजरंग बाण pdf बजरंग बाण लिरिक्स सम्पूर्ण बजरंग बाण download सम्पूर्ण बजरंग बाण pdf सुंदरकांड पाठ हिंदी में pdf

Share This Article
Leave a Comment