Hare Rama Hare Krishna

Maha Lakshmi Ashta Stotram / श्रीलक्ष्मी अष्टाष्टशतनाम स्तोत्रम्

maha lakshmi

Maha Lakshmi Ashta Stotram 

|| ॐ श्रीदेव्युवाच ||

देवदव महादेव त्रिकालज्ञ महेश्वर करुणाकर देवेश भक्तानुग्रहकारक।

अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥

|| ईश्वर उवाच ||

देवी साधु महाभागे महाभाग्य प्रदायकं । सर्वेश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥

सर्वदारिद्यू शमनं श्रवणाद्भक्ति मुक्तिदम् । राजवश्यकरं दिव्यं गुह्याद्रुह्यतरं परम् ॥

दुर्लभं सर्वदेवानां चतुष्षष्टि कळास्पदम् । पद्मादीनां परन्तानां निधीनां नित्यदायकम् ॥

समस्त देव संसेव्यं अणिमाद्यष्टसिद्धिदम् । तव प्रीत्याद्यवक्ष्यामि समाहितमनाश्शृणु ।

अस्य श्रीलक्ष्म्यष्टोत्तर शतनाम स्तोत्र महा मंत्रस्य महा लक्ष्मीस्तु देवत्ता, क्लीं बीजं भुवनेश्वरी शक्तिः श्री महालक्ष्मी प्रसाद सिद्द्यर्थे जपे विनियोगः ।

|| करन्यासम् ||

ॐ श्रां सां अंगुष्टाभ्यां नमः

ॐ श्रीं सीं तर्जनीभ्यां नमः

ॐ श्रं सूं मध्यमाभ्यां नमः

ॐ मैं सैं अनामिकाभ्यां नमः

ॐ श्रौं सौं कनिष्ठाभ्यां नमः

ॐ श्रः सः करतलकरपृष्ठाभ्यां नमः

|| अंगन्यासम् ||

ॐ श्रां सां हृदयाय नमः

ॐ श्रीं सीं शिरसे नमः

ॐ श्रृं सूं शिखायै वषट्

ॐ में सें कवचाय हुम्

ॐ श्रौं सौं नेत्रत्रयाय वौषट्

ॐ श्रः सः अस्त्राय फट्

ॐ भूर्भुवस्सुवरोमिति दिग्बंधः ।

ध्यानम्

बंद पद्माकरां प्ररान्त्र वदनां सौभाग्यदां भाग्यदाम् हस्ताभ्या मभयप्रदां मणिगणे र्नानाविधे भूषिताम्,
भक्ताऽभीष्ट फलप्रदां हरिहरब्रह्मादिभि रसेविताम् पार्श्वे पंकज शंख पद्म निधिभि र्युक्तां सदा शक्तिभि ।

सरसिजनयने सरोजहस्ते धवळतरांशुक गंधमाल्य शोभे भगवतिहरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरी प्रसीदमह्यम्।

प्रकृतिं विकृतिं विद्यां सर्वभूतहित प्रदां श्रद्धां विभूति सुरभिं नमामि परमात्मिकाम् ।

वाचां पद्मालयां पद्मां शुचिं स्वाहा स्वधां सुधां धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् ।

अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् नमामि कमलां कांतां कामाक्षी क्रोधसंभवाम् ।

अनुग्रह प्रदां बुद्धि अनघां हरिवल्लभां अशोक ममृतां दीप्तां लोकशोक विनाशिनीम् नमामि,

धर्मनिलयां करुणां लोकमातरम् पद्मप्रियां पदाहस्तां पद्माक्षीं पद्मसुंदरीम् पद्मोद्भवां पद्ममुखीं,

पद्मनाभप्रियां रमाम् पद्ममालाधरां देवीं पद्मिनीं पद्मगंधिनीम् पुण्यगंधां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् ।

नमामि चंद्रवदनां, चंद्रां चंद्रसहोदरीम् चतुर्भुजां चंद्ररूपा मिंदिरा मिंदुशीतलाम् आह्लादजननीं

पुष्टीं शिवां शिवकरीं सतीं विमलां विश्वजननीं पुष्टिं दारिद्यूनाशिनीम् प्रीतिपुष्करिणीं शांतां

शुक्लमाल्यांबरां श्रियम् भास्करीं बिल्वनिलयां वरारोहां यशस्विनीं वसुंधरा मुदारांगां

हरिणीं हेममालिनीं धनधान्य करीं सिद्धिं स्त्रैणस्सौम्यां शुभप्रदाम् नृपवेश्मगतानंदां

वरलक्ष्मीं वसुप्रदाम् शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् नमामि मंगळां देवीं विष्णुवक्षस्थल स्थिताम्

नवदुर्गा महाकाळीं ब्रह्म विष्णु शिवात्मिकाम्,

त्रिकालज्ञान संचन्नां नमामि भुवनेश्वरीम् ।

लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीम् दासीभूत समस्त देववनितां लोकैक दीपांकुराम्

श्रीमन्मंदकटाक्ष लब्ध विभवत् ब्रहोंद्र गंगाधराम् त्वां त्रैलोक्यकुटुंबिनीं सरसिजां वंद मुकुंदप्रियाम् ।

मातर्नमामि कमले कमलायताक्षिं श्रीविष्णु हृत्कमलवासिनि विश्वमातः क्षीरोदजे कमलकोमलगर्भ

गौरी लक्ष्मी प्रसीद सततं नमतां शरण्ये । फलश्रुतिः त्रिकालं यो जपेद्विद्वान् षण्मासं विजितेंद्रियः ।

दारिद्यू ध्वंसनं कृत्वा सर्व माप्नोति यत्नतः देवी नाम सहस्रेषु पुण्यमष्टोत्तरं शतं ।

येनौश्रिय मवाप्नोति कोटिजन्म दरिद्रतः भृगुवारे शतं धीमान् पठेद्वत्सर मात्रकं ।

अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले। दारिद्ध विमोचनं नाम स्तोत्र मंबापरं शतं ।

येन श्रिय मवाप्नोति कोटि जन्म दरिद्रतः । भुक्त्त्वातु विपुलान् भोगा नन्त्या स्सायुज्य माप्नुयात् प्रातःकाले पठेन्नित्यं सर्वदुःखोप शांतये ।

पठंतु चिंतये देवीं सर्वाभरणभूषिताम् ।

|| हरे राम हरे राम राम राम हरे हरे ||

|| हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ||

 

|| हरे राम हरे राम राम राम हरे हरे ||

|| हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ||

 

|| हरे राम हरे राम राम राम हरे हरे ||

|| हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ||

 

|| हरे राम हरे राम राम राम हरे हरे ||

|| हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ||

 

|| हरे राम हरे राम राम राम हरे हरे ||

|| हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ||

|| हर हर हर हर महादेव शिव शम्भो शंकर ||

श्री हनुमान चालीसा – Hanuman Chalisa in HINDI, TELUGU, TAMIL, MARATHI, ODIA (ORIYA), BENGALI, URDU, GUJRATI, KANNAD.

Shri Ganesh 108 names in MARATHIBENGALITELUGUGUJRATIKANNADAODIASANSKRITENGLISH.

More about Lord Ganesh visit Wikipedia

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!