Vishnu Sahasranamam / श्री विष्णुसहस्त्रनाम स्त्रोतम्
|| हरे राम हरे राम राम राम हरे हरे ||
|| हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ||
ॐ
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
हरि ॐ
विश्वं विष्णु र्वषट्कारो भूतभव्य भवत् प्रभुः भूतकृद् भूतभृद्भावो भूतात्मा भूतभावनः ।
पूतात्मा परमात्मा च मुक्तानां परमांगतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एवच ।
योगो योगविदां नेता प्रधान पुरुषेश्वरः नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ।
सर्वः शर्वः शिवथ्स्साणुः भूतादिर्निथि रव्ययः संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ।
स्वयंभूः शंभुरादित्यः पुष्कराक्षो महास्वनः अनादिनिधनो धाता विधाता धातु रुत्तमः ।
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः विश्वकर्मा मनुस्त्वष्टा स्थविष्ठ स्थविरो ध्रुवः ।
अगाह्य श्शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः प्रभूतः त्रिककुद्धाम पवित्रं मंगळं परम् ।
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ।
ईश्वरो विक्रमीधन्वी मेधावी विक्रमः क्रमः अनुत्तमो दुरादर्षः कृतज्ञः कृतिरात्मवान्।
सुरेश श्शरणं शर्म विश्वरेताः प्रजाभवः अहस्संवत्सरो व्याळः प्रत्ययः सर्वदर्शनः ।
अज स्सर्वेश्वरस्सिद्धः सिद्धि स्सर्वादि रच्युतः वृषाकपिरमेयात्मा सर्वयोग विनिस्सृतः ।
वसुर्वसुमास्सत्यः समात्मा सम्मितस्समः अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।
रुद्रो बहुशिरा बभ्रुः विश्वयोनि श्शुचिश्रवाः अमृत श्शाश्वत स्थाणुः वरारोहो महातपाः ।
सर्वगः सर्वविद्भानुः विष्वक्सेनो जनार्दनः वेदवेदविदव्यंगो वेदांगो वेदवित्कविः ।
लोकाध्यक्ष स्युराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्यूहः चतुर्दष्ट्रः चतुर्भुजः ।
भाजिष्टः भोजनं भोक्ता सहिष्णुः जगदादिजः अनघाँ विजयो जेता विश्वयोनिः पुनर्वसुः ।
उपेंद्रो वामनः प्रांशुः अमोघः शुचिरुर्जितः अतींद्र स्संग्रहस्सर्गो धृतात्मा नियमो यमः ।
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः अतींद्रियो महामायो महोत्साहो महाबलः ।
महाबुद्दिः महावीर्यो महाशक्ति र्महाद्युतिः अनिर्देश्यवपुः श्रीमान् अमेयात्मा महाद्रिधृक् ।
महेश्वासो महीभर्ता श्रीनिवासः सतांगतिः अनिरुद्धः सुरानंदो गोविंदो गोविदां पतिः ।
मरीचिर्दमनो हंस स्सुपर्णो भुजगोत्तमः हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ।
अमृत्यु स्सर्वदृक्सिंहः संधाता संधिमान् स्थिरः अजो दुर्धर्षण श्शास्ता विश्रुतात्मा सुरारिहा।
गुरुर्गुरुतमो धाम सत्यस्सत्य पराक्रमः निमिषोऽनिमिषः खग्वी वाचस्पति रुदारधीः ।
अग्रणीः गामणीः श्रीमान् न्यायोनेता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ।
आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः अहस्संवर्तको वह्निः अनिलो धरणीधरः
सुप्रसादः प्रसन्नात्मा विश्वदृग्विश्व भुग्विभुः सत्कर्ता सत्कृतस्साधुः जहुर्नारायणोनरः ।
असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः सिद्धार्थः सिद्ध संकल्पः सिद्दिदस्सिद्धि साधनः ।
वृषाही वृषभो विष्णुः वृषपर्वा वृषोधरः वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ।
सुभुजो दुधेरो वाग्मी महेंद्रो वसुदो वसुः नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ।
ओज स्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः ऋद्धः स्पष्टाक्षरो मंत्रः चंद्रांशु र्भास्कर द्युतिः ।
अमृतांशूद्भवो भानुः शशिबिंदु स्सुरेश्वरः औषधं जगतः सेतुः सत्यधर्म पराक्रमः ।
भूतभव्य भवन्नाथः पवनः पावनोऽनलः कामहा कामकृत्कांतः कामः कामप्रदः प्रभुः ।
युगादि कृद्युगावर्तो नैकमायो महाशनः अदृश्योऽव्यक्तरूपश्च सहस्रजिदनंतजित् ।
इष्टोऽविशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः कोधहा क्रोधकृत्कार्ता विश्वबाहुः महीधरः ।
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः अपारं निधिरधिष्ठान मप्रमत्तः प्रतिष्ठितः ।
स्कदः स्कंदधरो धुर्यो वरदो वायु वाहनः वासुदेवो बृहद्भानुः आदिदेवः पुरंधरः ।
अशोकस्तारण स्तारः शूरः शौरिर्जनेश्वरः अनुकूलः शतावर्तः पद्मीपद्मनिभेक्षणः ।
पद्मनाभोऽरविंदाक्षः पद्मगर्भ श्शरीरभृत् महर्थिः ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ।
शरभो भीमः समयज्ञो हविर्हरिः सर्वलक्षण लक्षण्यो लक्ष्मीवान् समितिंजयः ।
विक्षरो रोहितो मार्गो हेतु र्दामोदर स्सहः महीधरो महाभागो वेगवानमिताशनः ।
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः करणं कारणं कर्ता विकर्ता गहनो गुहः ।
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः परर्थिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ।
रामो विरामो विरजो मार्गोनेयो नयोऽनयः वीरः शक्तिमतां श्रेष्ठो धर्मोधर्मविदुत्तमः ।
वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः।
विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययं अर्थोऽनर्थो महाकोशो महाभागो महाधनः ।
अनिर्विण्णः स्थविष्ठोभूर्धर्म यूपो महामखः नक्षत्रनेमिर्नक्षत्री क्षमः क्षामस्समीहनः ।
यज्ञइज्यो महेज्यश्च क्रतुस्सत्रं सतांगतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ।
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् मनोहरो जितक्रोधो वीरबाहु विदारणः ।
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।
धर्मगुब्धर्मकृद्धर्मी सदसत् क्षरमक्षरम् अविज्ञाता सहस्रांशुः विधाता कृतलक्षणः ।
गभस्तिनेमिः स्सत्त्वस्थ स्सिंहो भूतमहेश्वरः आदिदेवो महादेवो देवेशो देवभृगुरुः ।
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः शरीरभूतभृत् भोक्ता कपींद्रो भूरिदक्षिणः ।
सोमपोऽमृतपस्सोमः पुरुजित् पुरुसत्तमः विनयो जयः सत्यसंधो दाशार्हः सात्वतांपतिः ।
जीवो विनयितासाक्षी मुकुंदोऽमित विक्रमः अंभोनिधिरनंतात्मा महोदधिशयोऽन्तकः ।
अजो महार्हः स्स्वाभाव्यो जितामित्रः प्रमोदनः अंभोनिधिरनंतात्मा महोदधिशयोऽन्तकः ।
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः त्रिपदः त्रिदशाध्यक्षो महाशृंगः कृतान्तकृत् ।
महावराहो गोविंदः सुषेणः कनकांगदी गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ।
वेधा स्स्वांगोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।
भगवान् भगहाऽऽनंदी वनमाली हलायुधः आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ।
सुधन्वा खंडपरशुः दारुणो द्रविणप्रदः दिवस्पृक् सर्वदृङ्ख्याप्तो वाचस्पति रयोनिजः ।
त्रिसामा सामगः साम विर्वाणं भेषजं भिषक सन्यासकृच्छमः शांतो निष्ठा शांतिः परायणम् ।
शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः गोहितो गोपति र्गोप्ता वृषभाक्षो वृषप्रियः ।
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ।
श्रीदः श्रीशः श्श्रीनिवासः श्रीनिधिः श्रीविभावनः श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्र्याश्रयः ।
स्वक्षः स्स्वंगः श्शतानंदो नंदिः ज्योतिर्गणेश्वरः विजितात्माविधेयात्मा सत्कीर्तिच्छिन्नसंशयः ।
उदीर्णः सर्वतश्चक्षु रनीशः शाश्वतस्थिरः भूशयो भूषणो भूतिः विशोकः शोकनाशनः ।
अर्चिष्मा नर्चितः कुंभो विशुद्धात्मा विशोधनः अनिरुद्धोऽप्रतिरथः प्रद्युम्रोऽमित विक्रमः ।
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।
कामदेवः कामपालः कामीकांतः कृतागमः अनिर्दश्यवपुः विष्णुः वीरोऽनन्तो धनंजयः ।
ब्रह्मण्यो ब्रह्मकृत् ब्रह्म ब्रह्मा ब्रह्मविवर्धनः ब्रह्मवित् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।
महाक्रमो महाकर्मा महातेजा महोरगः महाक्रतु र्महायज्वा महायज्ञो महाहविः ।
स्तव्य स्तवप्रियः स्त्सोत्रं स्तुतिः स्त्सोता रणप्रियः पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ।
मनोजवः तीर्थकरो वसुरेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वेसुमना हविः ।
सद्गतिः स्सत्कृतिः स्सत्ता सन्द्भूतिः स्सत्परायणः शूरसेनो यदुश्रेष्ठ स्सन्निवासः सुयामुनः ।
भूतवासो वासुदेवः सर्वासुनिलयोऽनलः, दर्पहा दर्पदो दृप्तो दुर्धरोऽथपराजितः ।
विश्वमूर्ति र्महामूर्ती दर्दीप्त-मूर्ति रमुर्तिमान् अनेकमूर्ति व्यक्त श्शतमूर्ति श्शताननः ।
एको नैकः स्तवः कः किं यत्तत्पदमनुत्तमम्, लोकबंधु र्लोकनाथो माधवो भक्तवत्सलः ।
सुवर्णवर्णो हेमांगो वरांग श्चंदनांगदी, वीरहा विषमः श्शून्यो घृताशी रचलश्चलः ।
अमानी मानदो मान्यो लोकस्वामी त्रिलोक धृत् सुमेधा मेधजो धन्यः स्सत्य मेधा धराधरः ।
तेजोवृषो द्युतिधरः सर्वशस्त्र भृतांवरः प्रग्रहो निग्रहो व्यगो नैकशृंगो गदाग्रजः ।
चतुर्मूर्तिः श्चतुर्बाहुः चतुर्व्यहश्चतुर्गतिः चतुरात्मा चतुर्भावः श्चतुर्वेदविदेकपात् ।
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा।
शुभांगो लोकसारंग स्युतंतुः तंतुवर्धनः, इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ।
उद्भवः स्सुंदरः सुंदो रत्ननाभ स्सुलोचनः अर्को वाजसनः शृंगी जयंत स्सर्वविजयी ।
सुवर्णबिंदु रक्षोभ्यः स्सर्ववागीश्वरेश्वरः, महाहृदो महागर्ती महाभूतो महानिधिः ।
कुमुदः कुंदरः कुंदः पर्जन्यः पावनोऽनिलः, अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ।
सुलभः सुव्रतः स्सिद्धः शत्रुजित् शत्रुतापनः न्यगोथोदुंबरोऽश्वत्थः श्चाणूरांध्र निपटना।
सहस्राचेि स्सप्तजिह्व स्सप्मेधा स्सप्तवाहनः, अमूर्ति रनघोऽचिंत्यो भयकृद्भय नाशनः ।
अणुभृहत् कृशः स्थूलो गुणभृन्निर्गुणो महान्, अधृतः स्वधृतः स्स्वास्यः प्राग्वंशो वंशवर्धनः ।
भारभृत्कथितो योगी योगीशः सर्वकामदः, आश्रमः श्रमणः क्षाम स्सुपर्णो वायुवाहनः ।
धनुर्धरो धनुर्वेदो दंडो दमयिता दमः अपराजितः स्सर्वसहो नियंता नियमो यमः ।
सत्त्ववान् सात्त्विकः स्सत्यः स्सत्यधर्मपरायणः अभिप्रायः प्रियार्हो ऽर्हः प्रियकृष्ट्रीतिवर्धनः।
विहायसगतिज्योतिः स्युरुचिः हुतभुग्विभुः रविर्विलोचनः स्सूर्यः सविता रविलोचनः ।
अनंतो हुतभुग् भोक्ता सुखदो नैकजोऽग्रजः, अनिर्विण्णः स्सदामर्षी लोकाधिष्ठान मन्द्भुतः ।
सनात्सनातनतमः कपिलः कपिरव्ययः, स्वस्तिदः स्स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः ।
अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः, शब्दातिगः श्शब्दसहः शिशिरः शर्वरीकरः ।
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ।
उत्तारणो दुष्कृतिहा पुण्यो दुस्स्वप्प्रनाशनः, वीरहा रक्षणः संतो जीवनः पर्यवस्थितः ।
अनंतरूपोऽनंत श्रीर्जितमन्यु र्भयापहः, चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः।
अनादि भूर्भुवो लक्ष्मी स्सुवीरो रुचिरांगदः जननो जनजन्मादि र्भीमो भीमपराक्रमः ।
आधारनिलयोऽधाता पुष्पहासः प्रजागरः, ऊर्ध्वग स्सत्पथाचारः जन्ममृत्यु जरातिगः ।
प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः, तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः ।
भूर्भुव स्स्वस्तरुस्तारः सविता प्रपितामहः यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः ।
यज्ञभृत् यज्ञकृत् यज्ञी यज्ञभुक् यज्ञसाधनः यज्ञन्तकृत् यज्ञगुह्य मन्त्रमन्त्राद एवच ।
आत्मयोनि स्स्वयंजातो वैखान स्सामगायनः देवकी नंदनः स्त्रष्टा क्षितीशः पापनाशनः ।
शंखभृन्त्रंदकी चक्री शार्ङ्गधन्वा गदाधरः, रथांगपाणि रक्षोभ्य स्सर्व प्रहरणायुधः ।
वनमाली गदी शाङ्गी शंखी चक्री स नंदकी श्रीमान्नारायणो विष्णु र्वासुदेवोऽभिरक्षतु ।
शंखभृन्त्रंदकी चक्री शार्ङ्गधन्वा गदाधरः, रथांगपाणि रक्षोभ्य स्सर्व प्रहरणायुधः ।
वनमाली गदी शाङ्गी शंखी चक्री स नंदकी श्रीमान्नारायणो विष्णु र्वासुदेवोऽभिरक्षतु ।
शंखभृन्त्रंदकी चक्री शार्ङ्गधन्वा गदाधरः, रथांगपाणि रक्षोभ्य स्सर्व प्रहरणायुधः ।
वनमाली गदी शाङ्गी शंखी चक्री स नंदकी श्रीमान्नारायणो विष्णु र्वासुदेवोऽभिरक्षतु ।
|| हरे राम हरे राम राम राम हरे हरे ||
|| हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ||
|| हरे राम हरे राम राम राम हरे हरे ||
|| हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ||
|| हरे राम हरे राम राम राम हरे हरे ||
|| हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ||
|| हरे राम हरे राम राम राम हरे हरे ||
|| हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ||
|| हरे राम हरे राम राम राम हरे हरे ||
|| हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ||
Vishnu Sahasranamam PDF
श्री हनुमान चालीसा – Hanuman Chalisa in HINDI, TELUGU, TAMIL, MARATHI, ODIA (ORIYA), BENGALI, URDU, GUJRATI, KANNAD.
Shri Ganesh 108 names in MARATHI, BENGALI, TELUGU, GUJRATI, KANNADA, ODIA, SANSKRIT, ENGLISH.
More about Lord Ganesh visit Wikipedia
1 Nov
Hindu scriptures
Hare Rama Hare Krishna
देव उठनी एकादशी का महत्व ||
26 Oct
Hindu scriptures
Hare Rama Hare Krishna
Maha Lakshmi Mantras
Maha Lakshmi Mantra / महा लक्ष्मी मंत्र || || ॐ श्रीगणेशाय नमः || ॐ वक्रतुण्ड महाकाय स
26 Oct
Hindu scriptures
Hare Rama Hare Krishna
|| लक्ष्मी सहस्रनामावली ||
लक्ष्मी सहस्रनामावली / 1000 namavali of Goddess Lakshmi || श्रीगणेशाय नमः || ॐ वक्रतुण्ड मह
26 Oct
Hindu scriptures
Hare Rama Hare Krishna
How To Read Kanakadhara Stotram
24 Oct
Hindu scriptures
Hare Rama Hare Krishna
What are the 108 names of Lord Ram?
108 Names of Lord Ram / भगवान राम के 108 नाम || || श्रीगणेशाय नमः || ॐ वक्रतुण्ड महाकाय सू
22 Oct
Hindu scriptures
Hare Rama Hare Krishna
108 Names of Vishnu PDF
22 Oct
Hindu scriptures
Hare Rama Hare Krishna
108 names of Sai Baba in Hindi
21 Oct
Hindu scriptures
Hare Rama Hare Krishna
108 Names of Durga PDF
108 Names of Durga Maa / माँ दुर्गा के 108 नाम || || हरे राम हरे राम राम राम हरे हरे || || हरे क
21 Oct
Hindu scriptures
Hare Rama Hare Krishna
108 Names of Shiva PDF
108 Names of Shiva / शिव के 108 नाम || || हरे राम हरे राम राम राम हरे हरे || || हरे कृष्ण हरे